Declension table of ?revāmāhātmya

Deva

NeuterSingularDualPlural
Nominativerevāmāhātmyam revāmāhātmye revāmāhātmyāni
Vocativerevāmāhātmya revāmāhātmye revāmāhātmyāni
Accusativerevāmāhātmyam revāmāhātmye revāmāhātmyāni
Instrumentalrevāmāhātmyena revāmāhātmyābhyām revāmāhātmyaiḥ
Dativerevāmāhātmyāya revāmāhātmyābhyām revāmāhātmyebhyaḥ
Ablativerevāmāhātmyāt revāmāhātmyābhyām revāmāhātmyebhyaḥ
Genitiverevāmāhātmyasya revāmāhātmyayoḥ revāmāhātmyānām
Locativerevāmāhātmye revāmāhātmyayoḥ revāmāhātmyeṣu

Compound revāmāhātmya -

Adverb -revāmāhātmyam -revāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria