Declension table of revākhaṇḍa

Deva

NeuterSingularDualPlural
Nominativerevākhaṇḍam revākhaṇḍe revākhaṇḍāni
Vocativerevākhaṇḍa revākhaṇḍe revākhaṇḍāni
Accusativerevākhaṇḍam revākhaṇḍe revākhaṇḍāni
Instrumentalrevākhaṇḍena revākhaṇḍābhyām revākhaṇḍaiḥ
Dativerevākhaṇḍāya revākhaṇḍābhyām revākhaṇḍebhyaḥ
Ablativerevākhaṇḍāt revākhaṇḍābhyām revākhaṇḍebhyaḥ
Genitiverevākhaṇḍasya revākhaṇḍayoḥ revākhaṇḍānām
Locativerevākhaṇḍe revākhaṇḍayoḥ revākhaṇḍeṣu

Compound revākhaṇḍa -

Adverb -revākhaṇḍam -revākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria