Declension table of revākhaṇḍa

Deva

MasculineSingularDualPlural
Nominativerevākhaṇḍaḥ revākhaṇḍau revākhaṇḍāḥ
Vocativerevākhaṇḍa revākhaṇḍau revākhaṇḍāḥ
Accusativerevākhaṇḍam revākhaṇḍau revākhaṇḍān
Instrumentalrevākhaṇḍena revākhaṇḍābhyām revākhaṇḍaiḥ revākhaṇḍebhiḥ
Dativerevākhaṇḍāya revākhaṇḍābhyām revākhaṇḍebhyaḥ
Ablativerevākhaṇḍāt revākhaṇḍābhyām revākhaṇḍebhyaḥ
Genitiverevākhaṇḍasya revākhaṇḍayoḥ revākhaṇḍānām
Locativerevākhaṇḍe revākhaṇḍayoḥ revākhaṇḍeṣu

Compound revākhaṇḍa -

Adverb -revākhaṇḍam -revākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria