Declension table of ?revaṭa

Deva

MasculineSingularDualPlural
Nominativerevaṭaḥ revaṭau revaṭāḥ
Vocativerevaṭa revaṭau revaṭāḥ
Accusativerevaṭam revaṭau revaṭān
Instrumentalrevaṭena revaṭābhyām revaṭaiḥ revaṭebhiḥ
Dativerevaṭāya revaṭābhyām revaṭebhyaḥ
Ablativerevaṭāt revaṭābhyām revaṭebhyaḥ
Genitiverevaṭasya revaṭayoḥ revaṭānām
Locativerevaṭe revaṭayoḥ revaṭeṣu

Compound revaṭa -

Adverb -revaṭam -revaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria