Declension table of ?retodhasā

Deva

FeminineSingularDualPlural
Nominativeretodhasā retodhase retodhasāḥ
Vocativeretodhase retodhase retodhasāḥ
Accusativeretodhasām retodhase retodhasāḥ
Instrumentalretodhasayā retodhasābhyām retodhasābhiḥ
Dativeretodhasāyai retodhasābhyām retodhasābhyaḥ
Ablativeretodhasāyāḥ retodhasābhyām retodhasābhyaḥ
Genitiveretodhasāyāḥ retodhasayoḥ retodhasānām
Locativeretodhasāyām retodhasayoḥ retodhasāsu

Adverb -retodhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria