Declension table of ?retodhā

Deva

MasculineSingularDualPlural
Nominativeretodhāḥ retodhau retodhāḥ
Vocativeretodhāḥ retodhau retodhāḥ
Accusativeretodhām retodhau retodhāḥ retodhaḥ
Instrumentalretodhā retodhābhyām retodhābhiḥ
Dativeretodhe retodhābhyām retodhābhyaḥ
Ablativeretodhaḥ retodhābhyām retodhābhyaḥ
Genitiveretodhaḥ retodhoḥ retodhām retodhanām
Locativeretodhi retodhoḥ retodhāsu

Compound retodhā -

Adverb -retodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria