Declension table of ?retasvatā

Deva

FeminineSingularDualPlural
Nominativeretasvatā retasvate retasvatāḥ
Vocativeretasvate retasvate retasvatāḥ
Accusativeretasvatām retasvate retasvatāḥ
Instrumentalretasvatayā retasvatābhyām retasvatābhiḥ
Dativeretasvatāyai retasvatābhyām retasvatābhyaḥ
Ablativeretasvatāyāḥ retasvatābhyām retasvatābhyaḥ
Genitiveretasvatāyāḥ retasvatayoḥ retasvatānām
Locativeretasvatāyām retasvatayoḥ retasvatāsu

Adverb -retasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria