Declension table of ?retasvat

Deva

NeuterSingularDualPlural
Nominativeretasvat retasvantī retasvatī retasvanti
Vocativeretasvat retasvantī retasvatī retasvanti
Accusativeretasvat retasvantī retasvatī retasvanti
Instrumentalretasvatā retasvadbhyām retasvadbhiḥ
Dativeretasvate retasvadbhyām retasvadbhyaḥ
Ablativeretasvataḥ retasvadbhyām retasvadbhyaḥ
Genitiveretasvataḥ retasvatoḥ retasvatām
Locativeretasvati retasvatoḥ retasvatsu

Adverb -retasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria