Declension table of ?retasvat

Deva

MasculineSingularDualPlural
Nominativeretasvān retasvantau retasvantaḥ
Vocativeretasvan retasvantau retasvantaḥ
Accusativeretasvantam retasvantau retasvataḥ
Instrumentalretasvatā retasvadbhyām retasvadbhiḥ
Dativeretasvate retasvadbhyām retasvadbhyaḥ
Ablativeretasvataḥ retasvadbhyām retasvadbhyaḥ
Genitiveretasvataḥ retasvatoḥ retasvatām
Locativeretasvati retasvatoḥ retasvatsu

Compound retasvat -

Adverb -retasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria