Declension table of ?retaḥpīta

Deva

MasculineSingularDualPlural
Nominativeretaḥpītaḥ retaḥpītau retaḥpītāḥ
Vocativeretaḥpīta retaḥpītau retaḥpītāḥ
Accusativeretaḥpītam retaḥpītau retaḥpītān
Instrumentalretaḥpītena retaḥpītābhyām retaḥpītaiḥ retaḥpītebhiḥ
Dativeretaḥpītāya retaḥpītābhyām retaḥpītebhyaḥ
Ablativeretaḥpītāt retaḥpītābhyām retaḥpītebhyaḥ
Genitiveretaḥpītasya retaḥpītayoḥ retaḥpītānām
Locativeretaḥpīte retaḥpītayoḥ retaḥpīteṣu

Compound retaḥpīta -

Adverb -retaḥpītam -retaḥpītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria