Declension table of ?rerihat

Deva

MasculineSingularDualPlural
Nominativererihan rerihantau rerihantaḥ
Vocativererihan rerihantau rerihantaḥ
Accusativererihantam rerihantau rerihataḥ
Instrumentalrerihatā rerihadbhyām rerihadbhiḥ
Dativererihate rerihadbhyām rerihadbhyaḥ
Ablativererihataḥ rerihadbhyām rerihadbhyaḥ
Genitivererihataḥ rerihatoḥ rerihatām
Locativererihati rerihatoḥ rerihatsu

Compound rerihat -

Adverb -rerihantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria