Declension table of ?rerihāṇa

Deva

NeuterSingularDualPlural
Nominativererihāṇam rerihāṇe rerihāṇāni
Vocativererihāṇa rerihāṇe rerihāṇāni
Accusativererihāṇam rerihāṇe rerihāṇāni
Instrumentalrerihāṇena rerihāṇābhyām rerihāṇaiḥ
Dativererihāṇāya rerihāṇābhyām rerihāṇebhyaḥ
Ablativererihāṇāt rerihāṇābhyām rerihāṇebhyaḥ
Genitivererihāṇasya rerihāṇayoḥ rerihāṇānām
Locativererihāṇe rerihāṇayoḥ rerihāṇeṣu

Compound rerihāṇa -

Adverb -rerihāṇam -rerihāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria