Declension table of ?rephin

Deva

NeuterSingularDualPlural
Nominativerephi rephiṇī rephīṇi
Vocativerephin rephi rephiṇī rephīṇi
Accusativerephi rephiṇī rephīṇi
Instrumentalrephiṇā rephibhyām rephibhiḥ
Dativerephiṇe rephibhyām rephibhyaḥ
Ablativerephiṇaḥ rephibhyām rephibhyaḥ
Genitiverephiṇaḥ rephiṇoḥ rephiṇām
Locativerephiṇi rephiṇoḥ rephiṣu

Compound rephi -

Adverb -rephi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria