Declension table of ?rephavipulā

Deva

FeminineSingularDualPlural
Nominativerephavipulā rephavipule rephavipulāḥ
Vocativerephavipule rephavipule rephavipulāḥ
Accusativerephavipulām rephavipule rephavipulāḥ
Instrumentalrephavipulayā rephavipulābhyām rephavipulābhiḥ
Dativerephavipulāyai rephavipulābhyām rephavipulābhyaḥ
Ablativerephavipulāyāḥ rephavipulābhyām rephavipulābhyaḥ
Genitiverephavipulāyāḥ rephavipulayoḥ rephavipulānām
Locativerephavipulāyām rephavipulayoḥ rephavipulāsu

Adverb -rephavipulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria