Declension table of ?rephavat

Deva

MasculineSingularDualPlural
Nominativerephavān rephavantau rephavantaḥ
Vocativerephavan rephavantau rephavantaḥ
Accusativerephavantam rephavantau rephavataḥ
Instrumentalrephavatā rephavadbhyām rephavadbhiḥ
Dativerephavate rephavadbhyām rephavadbhyaḥ
Ablativerephavataḥ rephavadbhyām rephavadbhyaḥ
Genitiverephavataḥ rephavatoḥ rephavatām
Locativerephavati rephavatoḥ rephavatsu

Compound rephavat -

Adverb -rephavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria