Declension table of ?rephalakāropāntā

Deva

FeminineSingularDualPlural
Nominativerephalakāropāntā rephalakāropānte rephalakāropāntāḥ
Vocativerephalakāropānte rephalakāropānte rephalakāropāntāḥ
Accusativerephalakāropāntām rephalakāropānte rephalakāropāntāḥ
Instrumentalrephalakāropāntayā rephalakāropāntābhyām rephalakāropāntābhiḥ
Dativerephalakāropāntāyai rephalakāropāntābhyām rephalakāropāntābhyaḥ
Ablativerephalakāropāntāyāḥ rephalakāropāntābhyām rephalakāropāntābhyaḥ
Genitiverephalakāropāntāyāḥ rephalakāropāntayoḥ rephalakāropāntānām
Locativerephalakāropāntāyām rephalakāropāntayoḥ rephalakāropāntāsu

Adverb -rephalakāropāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria