Declension table of ?rephalakāropānta

Deva

NeuterSingularDualPlural
Nominativerephalakāropāntam rephalakāropānte rephalakāropāntāni
Vocativerephalakāropānta rephalakāropānte rephalakāropāntāni
Accusativerephalakāropāntam rephalakāropānte rephalakāropāntāni
Instrumentalrephalakāropāntena rephalakāropāntābhyām rephalakāropāntaiḥ
Dativerephalakāropāntāya rephalakāropāntābhyām rephalakāropāntebhyaḥ
Ablativerephalakāropāntāt rephalakāropāntābhyām rephalakāropāntebhyaḥ
Genitiverephalakāropāntasya rephalakāropāntayoḥ rephalakāropāntānām
Locativerephalakāropānte rephalakāropāntayoḥ rephalakāropānteṣu

Compound rephalakāropānta -

Adverb -rephalakāropāntam -rephalakāropāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria