Declension table of repha

Deva

NeuterSingularDualPlural
Nominativerepham rephe rephāṇi
Vocativerepha rephe rephāṇi
Accusativerepham rephe rephāṇi
Instrumentalrepheṇa rephābhyām rephaiḥ
Dativerephāya rephābhyām rephebhyaḥ
Ablativerephāt rephābhyām rephebhyaḥ
Genitiverephasya rephayoḥ rephāṇām
Locativerephe rephayoḥ repheṣu

Compound repha -

Adverb -repham -rephāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria