Declension table of ?rekhāpradīpa

Deva

MasculineSingularDualPlural
Nominativerekhāpradīpaḥ rekhāpradīpau rekhāpradīpāḥ
Vocativerekhāpradīpa rekhāpradīpau rekhāpradīpāḥ
Accusativerekhāpradīpam rekhāpradīpau rekhāpradīpān
Instrumentalrekhāpradīpena rekhāpradīpābhyām rekhāpradīpaiḥ rekhāpradīpebhiḥ
Dativerekhāpradīpāya rekhāpradīpābhyām rekhāpradīpebhyaḥ
Ablativerekhāpradīpāt rekhāpradīpābhyām rekhāpradīpebhyaḥ
Genitiverekhāpradīpasya rekhāpradīpayoḥ rekhāpradīpānām
Locativerekhāpradīpe rekhāpradīpayoḥ rekhāpradīpeṣu

Compound rekhāpradīpa -

Adverb -rekhāpradīpam -rekhāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria