Declension table of ?rekhāntara

Deva

NeuterSingularDualPlural
Nominativerekhāntaram rekhāntare rekhāntarāṇi
Vocativerekhāntara rekhāntare rekhāntarāṇi
Accusativerekhāntaram rekhāntare rekhāntarāṇi
Instrumentalrekhāntareṇa rekhāntarābhyām rekhāntaraiḥ
Dativerekhāntarāya rekhāntarābhyām rekhāntarebhyaḥ
Ablativerekhāntarāt rekhāntarābhyām rekhāntarebhyaḥ
Genitiverekhāntarasya rekhāntarayoḥ rekhāntarāṇām
Locativerekhāntare rekhāntarayoḥ rekhāntareṣu

Compound rekhāntara -

Adverb -rekhāntaram -rekhāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria