Declension table of ?rekhākāra

Deva

MasculineSingularDualPlural
Nominativerekhākāraḥ rekhākārau rekhākārāḥ
Vocativerekhākāra rekhākārau rekhākārāḥ
Accusativerekhākāram rekhākārau rekhākārān
Instrumentalrekhākāreṇa rekhākārābhyām rekhākāraiḥ rekhākārebhiḥ
Dativerekhākārāya rekhākārābhyām rekhākārebhyaḥ
Ablativerekhākārāt rekhākārābhyām rekhākārebhyaḥ
Genitiverekhākārasya rekhākārayoḥ rekhākārāṇām
Locativerekhākāre rekhākārayoḥ rekhākāreṣu

Compound rekhākāra -

Adverb -rekhākāram -rekhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria