Declension table of ?rekṇasvatā

Deva

FeminineSingularDualPlural
Nominativerekṇasvatā rekṇasvate rekṇasvatāḥ
Vocativerekṇasvate rekṇasvate rekṇasvatāḥ
Accusativerekṇasvatām rekṇasvate rekṇasvatāḥ
Instrumentalrekṇasvatayā rekṇasvatābhyām rekṇasvatābhiḥ
Dativerekṇasvatāyai rekṇasvatābhyām rekṇasvatābhyaḥ
Ablativerekṇasvatāyāḥ rekṇasvatābhyām rekṇasvatābhyaḥ
Genitiverekṇasvatāyāḥ rekṇasvatayoḥ rekṇasvatānām
Locativerekṇasvatāyām rekṇasvatayoḥ rekṇasvatāsu

Adverb -rekṇasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria