Declension table of ?redhaka

Deva

MasculineSingularDualPlural
Nominativeredhakaḥ redhakau redhakāḥ
Vocativeredhaka redhakau redhakāḥ
Accusativeredhakam redhakau redhakān
Instrumentalredhakena redhakābhyām redhakaiḥ redhakebhiḥ
Dativeredhakāya redhakābhyām redhakebhyaḥ
Ablativeredhakāt redhakābhyām redhakebhyaḥ
Genitiveredhakasya redhakayoḥ redhakānām
Locativeredhake redhakayoḥ redhakeṣu

Compound redhaka -

Adverb -redhakam -redhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria