Declension table of recita

Deva

MasculineSingularDualPlural
Nominativerecitaḥ recitau recitāḥ
Vocativerecita recitau recitāḥ
Accusativerecitam recitau recitān
Instrumentalrecitena recitābhyām recitaiḥ recitebhiḥ
Dativerecitāya recitābhyām recitebhyaḥ
Ablativerecitāt recitābhyām recitebhyaḥ
Genitiverecitasya recitayoḥ recitānām
Locativerecite recitayoḥ reciteṣu

Compound recita -

Adverb -recitam -recitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria