Declension table of ?reṣmamathitā

Deva

FeminineSingularDualPlural
Nominativereṣmamathitā reṣmamathite reṣmamathitāḥ
Vocativereṣmamathite reṣmamathite reṣmamathitāḥ
Accusativereṣmamathitām reṣmamathite reṣmamathitāḥ
Instrumentalreṣmamathitayā reṣmamathitābhyām reṣmamathitābhiḥ
Dativereṣmamathitāyai reṣmamathitābhyām reṣmamathitābhyaḥ
Ablativereṣmamathitāyāḥ reṣmamathitābhyām reṣmamathitābhyaḥ
Genitivereṣmamathitāyāḥ reṣmamathitayoḥ reṣmamathitānām
Locativereṣmamathitāyām reṣmamathitayoḥ reṣmamathitāsu

Adverb -reṣmamathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria