Declension table of ?reṣmamathita

Deva

MasculineSingularDualPlural
Nominativereṣmamathitaḥ reṣmamathitau reṣmamathitāḥ
Vocativereṣmamathita reṣmamathitau reṣmamathitāḥ
Accusativereṣmamathitam reṣmamathitau reṣmamathitān
Instrumentalreṣmamathitena reṣmamathitābhyām reṣmamathitaiḥ reṣmamathitebhiḥ
Dativereṣmamathitāya reṣmamathitābhyām reṣmamathitebhyaḥ
Ablativereṣmamathitāt reṣmamathitābhyām reṣmamathitebhyaḥ
Genitivereṣmamathitasya reṣmamathitayoḥ reṣmamathitānām
Locativereṣmamathite reṣmamathitayoḥ reṣmamathiteṣu

Compound reṣmamathita -

Adverb -reṣmamathitam -reṣmamathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria