Declension table of ?reṣmachinna

Deva

MasculineSingularDualPlural
Nominativereṣmachinnaḥ reṣmachinnau reṣmachinnāḥ
Vocativereṣmachinna reṣmachinnau reṣmachinnāḥ
Accusativereṣmachinnam reṣmachinnau reṣmachinnān
Instrumentalreṣmachinnena reṣmachinnābhyām reṣmachinnaiḥ reṣmachinnebhiḥ
Dativereṣmachinnāya reṣmachinnābhyām reṣmachinnebhyaḥ
Ablativereṣmachinnāt reṣmachinnābhyām reṣmachinnebhyaḥ
Genitivereṣmachinnasya reṣmachinnayoḥ reṣmachinnānām
Locativereṣmachinne reṣmachinnayoḥ reṣmachinneṣu

Compound reṣmachinna -

Adverb -reṣmachinnam -reṣmachinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria