Declension table of ?reṣmaṇya

Deva

NeuterSingularDualPlural
Nominativereṣmaṇyam reṣmaṇye reṣmaṇyāni
Vocativereṣmaṇya reṣmaṇye reṣmaṇyāni
Accusativereṣmaṇyam reṣmaṇye reṣmaṇyāni
Instrumentalreṣmaṇyena reṣmaṇyābhyām reṣmaṇyaiḥ
Dativereṣmaṇyāya reṣmaṇyābhyām reṣmaṇyebhyaḥ
Ablativereṣmaṇyāt reṣmaṇyābhyām reṣmaṇyebhyaḥ
Genitivereṣmaṇyasya reṣmaṇyayoḥ reṣmaṇyānām
Locativereṣmaṇye reṣmaṇyayoḥ reṣmaṇyeṣu

Compound reṣmaṇya -

Adverb -reṣmaṇyam -reṣmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria