Declension table of ?reṣmaṇya

Deva

MasculineSingularDualPlural
Nominativereṣmaṇyaḥ reṣmaṇyau reṣmaṇyāḥ
Vocativereṣmaṇya reṣmaṇyau reṣmaṇyāḥ
Accusativereṣmaṇyam reṣmaṇyau reṣmaṇyān
Instrumentalreṣmaṇyena reṣmaṇyābhyām reṣmaṇyaiḥ reṣmaṇyebhiḥ
Dativereṣmaṇyāya reṣmaṇyābhyām reṣmaṇyebhyaḥ
Ablativereṣmaṇyāt reṣmaṇyābhyām reṣmaṇyebhyaḥ
Genitivereṣmaṇyasya reṣmaṇyayoḥ reṣmaṇyānām
Locativereṣmaṇye reṣmaṇyayoḥ reṣmaṇyeṣu

Compound reṣmaṇya -

Adverb -reṣmaṇyam -reṣmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria