Declension table of ?reṣita

Deva

MasculineSingularDualPlural
Nominativereṣitaḥ reṣitau reṣitāḥ
Vocativereṣita reṣitau reṣitāḥ
Accusativereṣitam reṣitau reṣitān
Instrumentalreṣitena reṣitābhyām reṣitaiḥ reṣitebhiḥ
Dativereṣitāya reṣitābhyām reṣitebhyaḥ
Ablativereṣitāt reṣitābhyām reṣitebhyaḥ
Genitivereṣitasya reṣitayoḥ reṣitānām
Locativereṣite reṣitayoḥ reṣiteṣu

Compound reṣita -

Adverb -reṣitam -reṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria