Declension table of ?reṣṭṛ

Deva

NeuterSingularDualPlural
Nominativereṣṭṛ reṣṭṛṇī reṣṭṝṇi
Vocativereṣṭṛ reṣṭṛṇī reṣṭṝṇi
Accusativereṣṭṛ reṣṭṛṇī reṣṭṝṇi
Instrumentalreṣṭṛṇā reṣṭṛbhyām reṣṭṛbhiḥ
Dativereṣṭṛṇe reṣṭṛbhyām reṣṭṛbhyaḥ
Ablativereṣṭṛṇaḥ reṣṭṛbhyām reṣṭṛbhyaḥ
Genitivereṣṭṛṇaḥ reṣṭṛṇoḥ reṣṭṝṇām
Locativereṣṭṛṇi reṣṭṛṇoḥ reṣṭṛṣu

Compound reṣṭṛ -

Adverb -reṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria