Declension table of ?reṇuvāsa

Deva

MasculineSingularDualPlural
Nominativereṇuvāsaḥ reṇuvāsau reṇuvāsāḥ
Vocativereṇuvāsa reṇuvāsau reṇuvāsāḥ
Accusativereṇuvāsam reṇuvāsau reṇuvāsān
Instrumentalreṇuvāsena reṇuvāsābhyām reṇuvāsaiḥ reṇuvāsebhiḥ
Dativereṇuvāsāya reṇuvāsābhyām reṇuvāsebhyaḥ
Ablativereṇuvāsāt reṇuvāsābhyām reṇuvāsebhyaḥ
Genitivereṇuvāsasya reṇuvāsayoḥ reṇuvāsānām
Locativereṇuvāse reṇuvāsayoḥ reṇuvāseṣu

Compound reṇuvāsa -

Adverb -reṇuvāsam -reṇuvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria