Declension table of ?reṇūtpāta

Deva

MasculineSingularDualPlural
Nominativereṇūtpātaḥ reṇūtpātau reṇūtpātāḥ
Vocativereṇūtpāta reṇūtpātau reṇūtpātāḥ
Accusativereṇūtpātam reṇūtpātau reṇūtpātān
Instrumentalreṇūtpātena reṇūtpātābhyām reṇūtpātaiḥ reṇūtpātebhiḥ
Dativereṇūtpātāya reṇūtpātābhyām reṇūtpātebhyaḥ
Ablativereṇūtpātāt reṇūtpātābhyām reṇūtpātebhyaḥ
Genitivereṇūtpātasya reṇūtpātayoḥ reṇūtpātānām
Locativereṇūtpāte reṇūtpātayoḥ reṇūtpāteṣu

Compound reṇūtpāta -

Adverb -reṇūtpātam -reṇūtpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria