Declension table of ?reṇutva

Deva

NeuterSingularDualPlural
Nominativereṇutvam reṇutve reṇutvāni
Vocativereṇutva reṇutve reṇutvāni
Accusativereṇutvam reṇutve reṇutvāni
Instrumentalreṇutvena reṇutvābhyām reṇutvaiḥ
Dativereṇutvāya reṇutvābhyām reṇutvebhyaḥ
Ablativereṇutvāt reṇutvābhyām reṇutvebhyaḥ
Genitivereṇutvasya reṇutvayoḥ reṇutvānām
Locativereṇutve reṇutvayoḥ reṇutveṣu

Compound reṇutva -

Adverb -reṇutvam -reṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria