Declension table of ?reṇusahasra

Deva

NeuterSingularDualPlural
Nominativereṇusahasram reṇusahasre reṇusahasrāṇi
Vocativereṇusahasra reṇusahasre reṇusahasrāṇi
Accusativereṇusahasram reṇusahasre reṇusahasrāṇi
Instrumentalreṇusahasreṇa reṇusahasrābhyām reṇusahasraiḥ
Dativereṇusahasrāya reṇusahasrābhyām reṇusahasrebhyaḥ
Ablativereṇusahasrāt reṇusahasrābhyām reṇusahasrebhyaḥ
Genitivereṇusahasrasya reṇusahasrayoḥ reṇusahasrāṇām
Locativereṇusahasre reṇusahasrayoḥ reṇusahasreṣu

Compound reṇusahasra -

Adverb -reṇusahasram -reṇusahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria