Declension table of ?reṇusāraka

Deva

MasculineSingularDualPlural
Nominativereṇusārakaḥ reṇusārakau reṇusārakāḥ
Vocativereṇusāraka reṇusārakau reṇusārakāḥ
Accusativereṇusārakam reṇusārakau reṇusārakān
Instrumentalreṇusārakeṇa reṇusārakābhyām reṇusārakaiḥ reṇusārakebhiḥ
Dativereṇusārakāya reṇusārakābhyām reṇusārakebhyaḥ
Ablativereṇusārakāt reṇusārakābhyām reṇusārakebhyaḥ
Genitivereṇusārakasya reṇusārakayoḥ reṇusārakāṇām
Locativereṇusārake reṇusārakayoḥ reṇusārakeṣu

Compound reṇusāraka -

Adverb -reṇusārakam -reṇusārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria