Declension table of ?reṇupadavī

Deva

FeminineSingularDualPlural
Nominativereṇupadavī reṇupadavyau reṇupadavyaḥ
Vocativereṇupadavi reṇupadavyau reṇupadavyaḥ
Accusativereṇupadavīm reṇupadavyau reṇupadavīḥ
Instrumentalreṇupadavyā reṇupadavībhyām reṇupadavībhiḥ
Dativereṇupadavyai reṇupadavībhyām reṇupadavībhyaḥ
Ablativereṇupadavyāḥ reṇupadavībhyām reṇupadavībhyaḥ
Genitivereṇupadavyāḥ reṇupadavyoḥ reṇupadavīnām
Locativereṇupadavyām reṇupadavyoḥ reṇupadavīṣu

Compound reṇupadavi - reṇupadavī -

Adverb -reṇupadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria