Declension table of ?reṇumat

Deva

MasculineSingularDualPlural
Nominativereṇumān reṇumantau reṇumantaḥ
Vocativereṇuman reṇumantau reṇumantaḥ
Accusativereṇumantam reṇumantau reṇumataḥ
Instrumentalreṇumatā reṇumadbhyām reṇumadbhiḥ
Dativereṇumate reṇumadbhyām reṇumadbhyaḥ
Ablativereṇumataḥ reṇumadbhyām reṇumadbhyaḥ
Genitivereṇumataḥ reṇumatoḥ reṇumatām
Locativereṇumati reṇumatoḥ reṇumatsu

Compound reṇumat -

Adverb -reṇumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria