Declension table of ?reṇulakṣman

Deva

MasculineSingularDualPlural
Nominativereṇulakṣmā reṇulakṣmāṇau reṇulakṣmāṇaḥ
Vocativereṇulakṣman reṇulakṣmāṇau reṇulakṣmāṇaḥ
Accusativereṇulakṣmāṇam reṇulakṣmāṇau reṇulakṣmaṇaḥ
Instrumentalreṇulakṣmaṇā reṇulakṣmabhyām reṇulakṣmabhiḥ
Dativereṇulakṣmaṇe reṇulakṣmabhyām reṇulakṣmabhyaḥ
Ablativereṇulakṣmaṇaḥ reṇulakṣmabhyām reṇulakṣmabhyaḥ
Genitivereṇulakṣmaṇaḥ reṇulakṣmaṇoḥ reṇulakṣmaṇām
Locativereṇulakṣmaṇi reṇulakṣmaṇoḥ reṇulakṣmasu

Compound reṇulakṣma -

Adverb -reṇulakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria