Declension table of ?reṇukakāṭā

Deva

FeminineSingularDualPlural
Nominativereṇukakāṭā reṇukakāṭe reṇukakāṭāḥ
Vocativereṇukakāṭe reṇukakāṭe reṇukakāṭāḥ
Accusativereṇukakāṭām reṇukakāṭe reṇukakāṭāḥ
Instrumentalreṇukakāṭayā reṇukakāṭābhyām reṇukakāṭābhiḥ
Dativereṇukakāṭāyai reṇukakāṭābhyām reṇukakāṭābhyaḥ
Ablativereṇukakāṭāyāḥ reṇukakāṭābhyām reṇukakāṭābhyaḥ
Genitivereṇukakāṭāyāḥ reṇukakāṭayoḥ reṇukakāṭānām
Locativereṇukakāṭāyām reṇukakāṭayoḥ reṇukakāṭāsu

Adverb -reṇukakāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria