Declension table of ?reṇukakāṭa

Deva

MasculineSingularDualPlural
Nominativereṇukakāṭaḥ reṇukakāṭau reṇukakāṭāḥ
Vocativereṇukakāṭa reṇukakāṭau reṇukakāṭāḥ
Accusativereṇukakāṭam reṇukakāṭau reṇukakāṭān
Instrumentalreṇukakāṭena reṇukakāṭābhyām reṇukakāṭaiḥ reṇukakāṭebhiḥ
Dativereṇukakāṭāya reṇukakāṭābhyām reṇukakāṭebhyaḥ
Ablativereṇukakāṭāt reṇukakāṭābhyām reṇukakāṭebhyaḥ
Genitivereṇukakāṭasya reṇukakāṭayoḥ reṇukakāṭānām
Locativereṇukakāṭe reṇukakāṭayoḥ reṇukakāṭeṣu

Compound reṇukakāṭa -

Adverb -reṇukakāṭam -reṇukakāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria