Declension table of ?reṇukātīrtha

Deva

NeuterSingularDualPlural
Nominativereṇukātīrtham reṇukātīrthe reṇukātīrthāni
Vocativereṇukātīrtha reṇukātīrthe reṇukātīrthāni
Accusativereṇukātīrtham reṇukātīrthe reṇukātīrthāni
Instrumentalreṇukātīrthena reṇukātīrthābhyām reṇukātīrthaiḥ
Dativereṇukātīrthāya reṇukātīrthābhyām reṇukātīrthebhyaḥ
Ablativereṇukātīrthāt reṇukātīrthābhyām reṇukātīrthebhyaḥ
Genitivereṇukātīrthasya reṇukātīrthayoḥ reṇukātīrthānām
Locativereṇukātīrthe reṇukātīrthayoḥ reṇukātīrtheṣu

Compound reṇukātīrtha -

Adverb -reṇukātīrtham -reṇukātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria