Declension table of ?reṇukātanayatā

Deva

FeminineSingularDualPlural
Nominativereṇukātanayatā reṇukātanayate reṇukātanayatāḥ
Vocativereṇukātanayate reṇukātanayate reṇukātanayatāḥ
Accusativereṇukātanayatām reṇukātanayate reṇukātanayatāḥ
Instrumentalreṇukātanayatayā reṇukātanayatābhyām reṇukātanayatābhiḥ
Dativereṇukātanayatāyai reṇukātanayatābhyām reṇukātanayatābhyaḥ
Ablativereṇukātanayatāyāḥ reṇukātanayatābhyām reṇukātanayatābhyaḥ
Genitivereṇukātanayatāyāḥ reṇukātanayatayoḥ reṇukātanayatānām
Locativereṇukātanayatāyām reṇukātanayatayoḥ reṇukātanayatāsu

Adverb -reṇukātanayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria