Declension table of ?reṇukātanaya

Deva

MasculineSingularDualPlural
Nominativereṇukātanayaḥ reṇukātanayau reṇukātanayāḥ
Vocativereṇukātanaya reṇukātanayau reṇukātanayāḥ
Accusativereṇukātanayam reṇukātanayau reṇukātanayān
Instrumentalreṇukātanayena reṇukātanayābhyām reṇukātanayaiḥ reṇukātanayebhiḥ
Dativereṇukātanayāya reṇukātanayābhyām reṇukātanayebhyaḥ
Ablativereṇukātanayāt reṇukātanayābhyām reṇukātanayebhyaḥ
Genitivereṇukātanayasya reṇukātanayayoḥ reṇukātanayānām
Locativereṇukātanaye reṇukātanayayoḥ reṇukātanayeṣu

Compound reṇukātanaya -

Adverb -reṇukātanayam -reṇukātanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria