Declension table of ?reṇukāsuta

Deva

MasculineSingularDualPlural
Nominativereṇukāsutaḥ reṇukāsutau reṇukāsutāḥ
Vocativereṇukāsuta reṇukāsutau reṇukāsutāḥ
Accusativereṇukāsutam reṇukāsutau reṇukāsutān
Instrumentalreṇukāsutena reṇukāsutābhyām reṇukāsutaiḥ reṇukāsutebhiḥ
Dativereṇukāsutāya reṇukāsutābhyām reṇukāsutebhyaḥ
Ablativereṇukāsutāt reṇukāsutābhyām reṇukāsutebhyaḥ
Genitivereṇukāsutasya reṇukāsutayoḥ reṇukāsutānām
Locativereṇukāsute reṇukāsutayoḥ reṇukāsuteṣu

Compound reṇukāsuta -

Adverb -reṇukāsutam -reṇukāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria