Declension table of ?reṇukāsahasranāman

Deva

NeuterSingularDualPlural
Nominativereṇukāsahasranāma reṇukāsahasranāmnī reṇukāsahasranāmāni
Vocativereṇukāsahasranāman reṇukāsahasranāma reṇukāsahasranāmnī reṇukāsahasranāmāni
Accusativereṇukāsahasranāma reṇukāsahasranāmnī reṇukāsahasranāmāni
Instrumentalreṇukāsahasranāmnā reṇukāsahasranāmabhyām reṇukāsahasranāmabhiḥ
Dativereṇukāsahasranāmne reṇukāsahasranāmabhyām reṇukāsahasranāmabhyaḥ
Ablativereṇukāsahasranāmnaḥ reṇukāsahasranāmabhyām reṇukāsahasranāmabhyaḥ
Genitivereṇukāsahasranāmnaḥ reṇukāsahasranāmnoḥ reṇukāsahasranāmnām
Locativereṇukāsahasranāmni reṇukāsahasranāmani reṇukāsahasranāmnoḥ reṇukāsahasranāmasu

Compound reṇukāsahasranāma -

Adverb -reṇukāsahasranāma -reṇukāsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria