Declension table of ?reṇukāmālāmantra

Deva

MasculineSingularDualPlural
Nominativereṇukāmālāmantraḥ reṇukāmālāmantrau reṇukāmālāmantrāḥ
Vocativereṇukāmālāmantra reṇukāmālāmantrau reṇukāmālāmantrāḥ
Accusativereṇukāmālāmantram reṇukāmālāmantrau reṇukāmālāmantrān
Instrumentalreṇukāmālāmantreṇa reṇukāmālāmantrābhyām reṇukāmālāmantraiḥ reṇukāmālāmantrebhiḥ
Dativereṇukāmālāmantrāya reṇukāmālāmantrābhyām reṇukāmālāmantrebhyaḥ
Ablativereṇukāmālāmantrāt reṇukāmālāmantrābhyām reṇukāmālāmantrebhyaḥ
Genitivereṇukāmālāmantrasya reṇukāmālāmantrayoḥ reṇukāmālāmantrāṇām
Locativereṇukāmālāmantre reṇukāmālāmantrayoḥ reṇukāmālāmantreṣu

Compound reṇukāmālāmantra -

Adverb -reṇukāmālāmantram -reṇukāmālāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria