Declension table of ?reṇukāmāhātmya

Deva

NeuterSingularDualPlural
Nominativereṇukāmāhātmyam reṇukāmāhātmye reṇukāmāhātmyāni
Vocativereṇukāmāhātmya reṇukāmāhātmye reṇukāmāhātmyāni
Accusativereṇukāmāhātmyam reṇukāmāhātmye reṇukāmāhātmyāni
Instrumentalreṇukāmāhātmyena reṇukāmāhātmyābhyām reṇukāmāhātmyaiḥ
Dativereṇukāmāhātmyāya reṇukāmāhātmyābhyām reṇukāmāhātmyebhyaḥ
Ablativereṇukāmāhātmyāt reṇukāmāhātmyābhyām reṇukāmāhātmyebhyaḥ
Genitivereṇukāmāhātmyasya reṇukāmāhātmyayoḥ reṇukāmāhātmyānām
Locativereṇukāmāhātmye reṇukāmāhātmyayoḥ reṇukāmāhātmyeṣu

Compound reṇukāmāhātmya -

Adverb -reṇukāmāhātmyam -reṇukāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria