Declension table of ?reṇukākavaca

Deva

NeuterSingularDualPlural
Nominativereṇukākavacam reṇukākavace reṇukākavacāni
Vocativereṇukākavaca reṇukākavace reṇukākavacāni
Accusativereṇukākavacam reṇukākavace reṇukākavacāni
Instrumentalreṇukākavacena reṇukākavacābhyām reṇukākavacaiḥ
Dativereṇukākavacāya reṇukākavacābhyām reṇukākavacebhyaḥ
Ablativereṇukākavacāt reṇukākavacābhyām reṇukākavacebhyaḥ
Genitivereṇukākavacasya reṇukākavacayoḥ reṇukākavacānām
Locativereṇukākavace reṇukākavacayoḥ reṇukākavaceṣu

Compound reṇukākavaca -

Adverb -reṇukākavacam -reṇukākavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria