Declension table of ?reṇukācārya

Deva

MasculineSingularDualPlural
Nominativereṇukācāryaḥ reṇukācāryau reṇukācāryāḥ
Vocativereṇukācārya reṇukācāryau reṇukācāryāḥ
Accusativereṇukācāryam reṇukācāryau reṇukācāryān
Instrumentalreṇukācāryeṇa reṇukācāryābhyām reṇukācāryaiḥ reṇukācāryebhiḥ
Dativereṇukācāryāya reṇukācāryābhyām reṇukācāryebhyaḥ
Ablativereṇukācāryāt reṇukācāryābhyām reṇukācāryebhyaḥ
Genitivereṇukācāryasya reṇukācāryayoḥ reṇukācāryāṇām
Locativereṇukācārye reṇukācāryayoḥ reṇukācāryeṣu

Compound reṇukācārya -

Adverb -reṇukācāryam -reṇukācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria